वांछित मन्त्र चुनें

स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोम॑न्त॒मिन्व॑ति । पव॑मानः सह॒स्रिण॑म् ॥

अंग्रेज़ी लिप्यंतरण

sa hi ṣmā jaritṛbhya ā vājaṁ gomantam invati | pavamānaḥ sahasriṇam ||

पद पाठ

सः । हि । स्म॒ । ज॒रि॒तृऽभ्यः॑ । आ । वाज॑म् । गोऽम॑न्तम् । इन्व॑ति । पव॑मानः । स॒ह॒स्रिण॑म् ॥ ९.२०.२

ऋग्वेद » मण्डल:9» सूक्त:20» मन्त्र:2 | अष्टक:6» अध्याय:8» वर्ग:10» मन्त्र:2 | मण्डल:9» अनुवाक:1» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः हि ष्म) वही (पवमानः) सबको पवित्र करनेवाला परमात्मा (जरितृभ्यः) अपने बलहीन उपासकों को (आ) भली प्रकार (सहस्रिणम्) हजारों प्रकार के (गोमन्तम्) बुद्धि के सहित (वाजिनम्) बलों को (इन्वति) देता है ॥२॥
भावार्थभाषाः - परमात्मा परमात्मपरायण पुरुषों को अनन्त प्रकार का बल और बुद्धि प्रदान करता है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः हि ष्म) स हि पूर्वोक्तः (पवमानः) सर्वेषां पावयिता परमात्मा (जरितृभ्यः) स्वदुर्बलोपासकेभ्यः (आ) सम्यक् (सहस्रिणम्) अनेकविधं (गोमन्तम्) बुद्धिसहितं (वाजिनम्) बलं (इन्वति) प्रयच्छति ॥२॥